सोमवार, 25 मार्च 2024
कादम्बरी की कथा
शनिवार, 14 अक्टूबर 2023
संस्कृतप्रतियोगितायां विजेतृणां छात्राणां सम्मानार्थं आयोजितः कार्यक्रमः।
प्रेसविज्ञप्तिः संस्कृतम् - १४.१॰.२॰२३ वार्ताहरः आचार्यदीनदयालशुक्लः
विभागीयस्तरस्य
संस्कृतप्रतियोगितायां विजेतृणां छात्राणां सम्मानार्थं आयोजितः कार्यक्रमः।
बाँदा। अद्य दिनाङ्के १४.१॰.२॰२३ प्रातः ११:३॰ वादने जिलाविद्यालयनिरीक्षकः बांदा श्रीविजयपालसिंहद्वारा गिरवांनगरस्थस्य पंडितजवाहरलालनेहरूइण्टरकॉलेज इत्यस्य विद्यालयस्य आकस्मिकनिरीक्षणं विहितम्।

विद्यालये सर्वं सुष्ठु स्वस्थं च प्राप्य विद्यालयस्य प्राचार्यगणेशद्विवेदीमहोदयेन सह सर्वैः शिक्षकैः सह च अस्मिन् शैक्षणिकोन्नयनगोष्ठीयाम् उत्थानसभायां च संस्कृतप्रतिभासन्धानपरीक्षायै उपस्थिताः विद्यालयस्य छात्राः जिलास्तरस्य ध्वजरोहणस्य अनन्तरं, हमीरपुरस्य भुवनेश्वरीमहाविद्यालये संभागीयस्तरस्य आयोजने आयोजितायां प्रतियोगितायां राज्यस्तरस्य चयनितस्य छात्रस्य महेशस्य विद्यालयस्य नामे गौरवम् आनयितुं ट्राफी, प्रमाणपत्रं च सम्मानितं तथा विभागीयस्तरीय पर द्वितीय तृतीय स्थान पर स्थित छात्र ज्योति, नेहा, प्रज्ञा च ट्राफी प्रमाणपत्राणि च दत्तानि।
सभायां संस्कृतविषयस्य प्रवक्ता शिवपूजन त्रिपाठीमहोदयः तथा च छात्रान् राज्यस्तरं प्रति प्रेषयित्वा छात्रान् प्रकाशं कृतवान् इति व्यक्तिः सम्बोधितवान् तथा च जिलाविद्यालयनिरीक्षकेन शिक्षकान् छात्रान् च अभिनन्दनं कृत्वा तेषां उज्ज्वलभविष्यस्य कामना कृता। समारोहस्य संचालनं श्रीअखिलेशशुक्लद्वारा सम्पादितम्।
विज्ञान-प्रौद्योगिक्याः अध्ययनेन सह संस्कृतस्य अध्ययनमपि आवश्यकम् :
बुधवार, 11 अक्टूबर 2023
समाचारपत्रम्
मंगलवार, 10 अक्टूबर 2023
संस्कृतप्रतिभासन्धानमण्डलस्तरीयप्रतियोगितायां छात्रा: पुरस्कृता: ।
सोमवार, 9 अक्टूबर 2023
अन्तरविषयसंशोधनार्थं नूतनाः सक्रियविषयाः ग्रहीतव्याः ये समाजाय उपयोगिनो भविष्यन्ति।
संगोष्ठी में पुस्तक का विमोचन करते हुए मञ्चस्थ अतिथिगण |
शनिवार, 18 मार्च 2023
बौद्धिकसत्रम्
सोमवार, 13 मार्च 2023
वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति - दीनदयालशुक्लः
-आचार्यदीनदयालशुक्लः
कानपुर । भारतीयत्वस्य मूलमिदं संस्कृतम् अस्ति। वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति । दुष्परिणामोऽस्य वर्तमानेऽनुभवं कर्तुं शक्नुमः। संस्कृतभाषाविषयका: बहव्यः विशेषता: अप्युक्तास्सन्ति। सरलसंस्कृतसंभाषणद्वारा संस्कृतव्याकरणे प्रवेश:, संस्कृतव्याकरणद्वारा संस्कृतग्रन्थेषु , संस्कृतग्रन्थान् पठित्वा भारतीयसंस्कृतिं ज्ञानविज्ञानपरम्परां विज्ञाय अभ्यासव्यवहारयोः आनीय अस्माभिः निर्वहणीयम् । एतदर्थं जागरुकतया संस्कृतसम्भाषणं करणीयम् । मानवहिताय काचित् भाषास्ति चेत् तत् संस्कृतम् , एतत्विचारान् स्वजीवने अङ्गीकृतस्य उत्तरप्रदेशसंस्कृतसंस्थानाध्यक्षस्य डॉ. वाचस्पतिमिश्रमहोदयस्य सानिध्ये ऑनलाइनसंस्कृतसम्भाषणशिक्षणस्य कक्षा: सञ्चाल्यन्ते।
उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रथम/द्वितीयस्तरस्य कक्षासु बालका: न केवलं धाराप्रवाह: संस्कृतसम्भाषणं कुर्वन्ति अपितु ते सर्वेऽपि आचरणं व्यवहारञ्चापि कुर्वन्ति । आसु कक्ष्यासु ते नियमितं समुपस्थिताः भवन्ति। संस्कृतसमुपासकाः तथा वाग्देव्याराधनेकृतसङ्कल्पवता संस्कृतं पठित्वा ज्ञात्वा च स्वस्य व्यवहारे आनयन्ति। येन तेषु संस्कार: व्यवहार: कृतज्ञता, समयपालनं च आगच्छति । एत्तर्थं जना: उत्तरप्रदेशसंस्कृतसंस्थानं संस्कारदायकं संस्थानम् अपि वदन्ति ।
अस्य प्रत्यक्षप्रमाणं वयं संस्कृतभाषाशिक्षणस्य ऑनलाइनकक्ष्यासु दृष्टुं शक्नुमः । प्रत्येकस्मिन् मासे एकं सत्रं प्रचलति । इदं सत्रम् अस्य अगस्तमासस्य तृतीयदिनाङ्कतः अगस्तमासस्य षड्विंशतिदिनाङ्कपर्यन्तं भविष्यति। प्रतिदिनं सायंकाले अष्टवादने प्रशिक्षकेण दीनदयालशुक्लेन सञ्चालित ऑनलाइनकक्षायां (Online Google Meet द्वारा) प्रवेशं कुर्वन्ति । अनन्तरं सरस्वतीवन्दना ध्येयमन्त्र: च भवति । ते मिलित्वा एव स्वस्य अभ्यासं कुर्वन्ति । शान्तिमन्त्रात् परं प्रश्नसत्रं भवति।
अस्मिन् सत्रे आहत्य पञ्चाशताधिका: छात्रा: उपस्थिता: भवन्ति। संस्थानस्य निदेशकः आइएएस पवन कुमारः, अध्यक्षः डॉ वाचस्पति मिश्रः, प्रशासनिकः अधिकारी दिनेश मिश्रः, सर्वेक्षिका डॉ चन्द्रकला शाक्या, इत्यादीनां मार्गदर्शनं कक्ष्यासु भवति। ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति। परीक्षायाम् उत्तीर्णवद्भ्य: शिक्षार्थिभ्य: प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यम्न प्रेषणव्यवस्था अस्ति। ये द्वितीयस्तराय स्वस्य नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकानलिंक् “https://sanskritsambhashan.com/secondlevelreg.php“इत्यस्ति। शीघ्रमेव पञ्जीकरणं कुर्वन्तु ।
https://sanskritvarta.in/2022/08/10/uttar-pradesh-sanskrit-institute-spreads-sanskrit-even-abroad-deendayal-shukla/
बुधवार, 8 मार्च 2023
संस्कृतं किमर्थम् आवश्यकम् ?
बुधवार, 22 फ़रवरी 2023
आत्मानं न जानाति यो न जानाति संस्कृतम् आचार्यदीनदयालशुक्ल:
वार्ताहरः - आचार्यदीनदयालशुक्ल:
२०/०२/२०२३
https://sanskritvarta.in/2023/02/20/there-are-many-opportunities-in-sanskrit-dr-madan-kumar-jhavarya/
आत्मानं न जानाति यो न जानाति संस्कृतम् आचार्यदीनदयालशुक्ल:
भारतीया संस्कृतिः विश्वस्य सर्वासु संस्कृतिषु प्राचीना श्रेष्ठा प्रेष्ठा च इति सर्वैः विद्वद्भिः स्वीक्रियते । संस्कृतिः मानव-अन्तःकरणस्य अज्ञानं दूरीकरोति, चित्तभ्रममपहरति, ज्ञानलोकं प्रकाशयति च तस्य मूलं संस्कृतम् एव भवति अतः तादृशं लक्ष्यं मनसि निधाय संस्कृतस्य रक्षणाय सम्वर्धनाय उत्तरप्रदेशसंस्कृतसंस्थानद्वारा सञ्चालितभाषाशिक्षणकक्षान्तर्गतं बौद्धिकसत्रस्य आयोजनं कृतम्।अस्य सत्रस्य शुभारम्भः मङ्लाचरणद्वारा अभवत्। अतिथीनां परिचयः कार्यशालावृत्तकथनसत्रं च संयोजकेन प्रशिक्षकेण दीनदयालशुक्लवर्येण कृतम्। संस्थानस्य रूपरेखां व्यक्तिकुर्वन् तेन भणितं यत् संस्थानस्य स्थापना दिसम्बरमासस्य ३१ दिनाङ्के १९७६ तमे वर्षेऽभूत्। तदारभ्य संस्थानमिदं संस्कृतभाषां प्रति निरन्तरप्रयासरतेन विकासाय प्रयत्नशीलो वर्तते। प्रतिमासं ०३ तः ०४ सहस्रछात्र-छात्राः संस्कृतभाषां शिक्षन्तः सन्ति। अनेन सह वर्तमानाभाषाविषयकीं योजनामपि प्रस्तुतवान्। अवसेऽस्मिन् प्रतिभागिभिः अनुभवकथनं मुकुलकौशिकेन तथा चोत्तरीयामेरिकातः लक्ष्मीः एवञ्च मलेशियातः बाबूराम तथा पार्वती आशीषत्रिपाठी गीता शर्मादयोऽपि स्व-स्वानुभवकथनमकथयन्। कार्यक्रमेऽस्मिन् मुख्यवक्तृरूपेण सहायकाचार्येण डॉ ० मदनकुमारझावर्येण संस्कृतभाषायाः उपादेयता प्रकाशिता। सहैव वर्तमानसमये संस्कृतभाषाक्षेत्रे समुपलब्धावसरेभ्यः परिचयं कारितवान्। संस्कृतभाषा न केवलं कर्मकाण्डभाषा अपितु सर्वस्मिन् क्षेत्रे संस्कृतस्योपादेयता वर्तते इति तेन निगदितम्। तेनोदारितं यत् जनाः संस्कृतेन सर्वक्षेत्रेषु वृत्तिं प्राप्तुं शक्यन्ते।अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यत: सर्वा: प्रवृत्तय: तथा मानवस्य श्रेष्ठप्रवृत्तीनां सन्तुलनं भवति तथा आचारस्य पवित्रतायाः व्यवहाराणाम् उत्कृष्टतायाः च सम्यक् ज्ञानं भवति सा संस्कृतिः । अतः एवोक्तं मनुना – एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः ।(मनुस्मृतिः) इत्यादिद्युदाहरणै: प्रबोधितम्। मध्ये च दिव्यासाहनी द्वारा संस्कृतगीतं प्रस्तुतम्। मुख्यवक्त्रा कथितं यत् विना संस्कृतज्ञानेन भारतविषये वयं ज्ञातुमेव न शक्नुमः।संस्कृतं संस्कृतेर्मूलं ज्ञान-विज्ञानवारिध्ः ।
वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम् ॥
अतः वक्तुं शक्यते यत् संस्कृतिः संस्कृतम् अनयोर्मध्ये घनिष्ठतरः सम्बन्धः अस्ति । संस्कृतेः संरक्षणाय संस्कृतभाषा अनिवार्या । अस्माकं सभ्यता-संस्कृतिश्च संस्कृतग्रन्थेष्वेव दरीदृश्यते । संस्कृतेन सह संस्कृतेः सम्बन्धः यदि विच्छिन्नः भवति, तर्हि भारतीयसंस्कृतेः संरक्षणं न भवत्येव । अतः सर्वैः मिलित्वा संस्कृतभाषा पठनीया पाठनीया तथा च चहुदिक्षु प्रचारणीया प्रसारणीया च।कार्यक्रमेऽस्मिन्नुत्तरप्रदेशसंस्कृतसंस्थाननिदेशवर्यः विनयकुमारश्रीवास्तवः समस्तप्रतिभागीनां प्रशंसां कुर्वन् अकथयत् यत् संस्कृतशिक्षणयोजनेयं सर्वदा नैरन्तर्येण गतिशीला भविष्यति। अवसरेऽस्मिन् प्रशासनिकाधिकारी डॉ दिनेशमिश्रः, सर्वेक्षिका चन्द्रकला शाक्य एवं प्रशिक्षणप्रमुखः सुधिष्ठकुमारमिश्रः, प्रशिक्षणसमन्वयकः धीरजमैठाणी, समन्वयिका राधाशर्मादयः समुपस्थिताः आसन्।
निशुल्कं विदेशेषीयेभ्यः अपि संस्कृतं पाठयति संस्कृतशिक्षकः
वार्ताहरः - डॉ.अरुणेशकुमारपाण्डेयः २२/०२/२०२३
निशुल्कं विदेशेषीयेभ्यः अपि संस्कृतं पाठयति संस्कृतशिक्षकः।
भारतीयत्वस्य मूलमिदं संस्कृतम् अस्ति। वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति। दुष्परिणामोऽस्य वर्तमानेऽनुभवं कर्तुं शक्नुमः। संस्कृतभाषाविषयका: बहव्यः विशेषता: अप्युक्तास्सन्ति। सरलसंस्कृतसंभाषणद्वारा संस्कृतव्याकरणे प्रवेश:, संस्कृतव्याकरणद्वारा संस्कृतग्रन्थेषु , संस्कृतग्रन्थान् पठित्वा भारतीयसंस्कृतिं ज्ञानविज्ञानपरम्परां विज्ञाय अभ्यासव्यवहारयोः आनीय अस्माभिः निर्वहणीयम् । एतदर्थं जागरुकतया संस्कृतसम्भाषणं करणीयम् । मानवहिताय काचित् भाषास्ति चेत् तत् संस्कृतम् इति एतत्विचारान् तथा दृढ़सङ्कलपं स्वजीवने अङ्गीकृत्य काश्याः संस्कृतशिक्षिका दीनदयालशुक्लवर्यः ऑनलाइनसंस्कृतसम्भाषणशिक्षणस्य कक्षा: सञ्चाल्यन्ते। मूलतः एषः महोदयः उत्तरप्रदेशतः अस्ति तथा संस्कृतविषयमधिकृत्य अनेन काशीहिन्दूविश्वविद्यालयतः संस्कृतविषये परास्नातकं सम्पादितम्। संस्कृतभारतीद्वारा अपि नैकाः कक्ष्या चालयित्वा जनान् संस्कृतं पाठयति। आसु कक्षासु सर्वे न केवलं धाराप्रवाह: संस्कृतसम्भाषणं कुर्वन्ति अपितु ते सर्वेऽपि आचरणं व्यवहारञ्चापि कुर्वन्ति । कक्ष्यासु ते वैदेशिकाः नियमितं समुपस्थिताः भवन्ति। संस्कृतसमुपासकाः तथा वाग्देव्याराधनेकृतसङ्कल्पवता संस्कृतं पठित्वा ज्ञात्वा च स्वस्य व्यवहारे आनयन्ति। येन तेषु संस्कार: व्यवहार: कृतज्ञता, समयपालनं च आगच्छति । एत्तर्थं जना: उत्तरप्रदेशसंस्कृतसंस्थानं संस्कारदायकं संस्थानम् अपि वदन्ति । अस्य प्रत्यक्षप्रमाणं वयं संस्कृतभाषाशिक्षणस्य ऑनलाइनकक्ष्यासु दृष्टुं शक्नुमः । प्रत्येकस्मिन् सप्ताहे सत्रत्रयं प्रचलति । इदं सत्रम् अस्य फरवरीमासस्य प्रथमदिनाङ्कतः मार्चमासस्य प्रथमदिनाङ्कपर्यन्तं भविष्यति। प्रतिदिनं सायंकाले अष्टवादने सञ्चालित ऑनलाइनकक्षायां (Online Google Meet द्वारा) प्रवेशं कुर्वन्ति । अनन्तरं सरस्वतीवन्दना, ध्येयमन्त्र: च कृत्वा धार्मिकमन्त्राणां पाठं कुर्वन्ति भवति । मिलित्वा एव स्वस्य अभ्यासं तथा भारतीयपरम्पराणाम् अध्ययनं कुर्वन्ति । शान्तिमन्त्रात् परं प्रश्नसत्रमपि आयोजिता भवति। अस्मिन् सत्रे आहत्य पञ्चाशताधिका: वैदेशिकाः उपस्थिता: भवन्ति।