संस्कृतप्रतिभासन्धानमण्डलस्तरीयप्रतियोगितायां महेशः प्रथमस्थानं प्राप्तवान्, नेहा, प्रज्ञा, ज्योतिः अपि बुद्धिं दर्शितवन्त:।
उत्तरप्रदेश:।बांदा।संस्कृतप्रतिभासन्धानमण्डलस्तरीयप्रतियोगिता हमीरपुरे आयोजिता तत्र पंडित-जवाहरलाल-नेहरूइण्टरकॉलेज इत्यस्य छात्रा: सम्मानं प्राप्तवन्त:। हमीरपुरे उत्तरप्रदेशसंस्कृतसंस्थानेन आयोजितायां संभागस्तरीयसंस्कृतप्रतिभासन्धानपरीक्षायां जे.एन.इण्टरकालेज विद्यालयस्य छात्रः महेशः प्रथमस्थानं प्राप्तवान्। नेहा, प्रज्ञा, ज्योतिः च उत्तमं पदं प्राप्तवन्तः । गिरवानस्य एताः आशाजनकाः बालिकाछात्राः हमीरपुरे सम्मानिताः। हमीरपुरमण्डलस्य भुवनेश्वरीसंस्कृतमहाविद्यालये सोमवासरे प्रतियोगितायाः आयोजनं कृतम्। तस्मिन् बाण्डा-चित्रकूट-महोबा-हमीरपुर-नगरेभ्यः छात्राः भागं गृहीतवन्तः।
प्राचार्य: श्रीमहेशद्विवेदी यस्य मार्गदर्शनेन विभागीयस्तरस्य संस्कृत-अन्वेषणपरीक्षा कृता। यस्मिन् छात्राः उत्कृष्टतां प्राप्तवन्तः। गिरवांनगरस्य तेजस्वी छात्राः प्रत्येकस्मिन् विषये तेजस्वी प्रदर्शनं कृतवन्तः। अष्टमकक्षायाः छात्रः महेशः विभागीयस्तरस्य संस्कृतपाठे प्रथमस्थानं प्राप्तवान् । संस्कृतगीतप्रतियोगितायां दशमश्रेणीयाः छात्रा प्रज्ञा विभागीयस्तरस्य तृतीयस्थानं प्राप्तवती तथा च संस्कृतसामान्यज्ञानप्रतियोगितायां १२ कक्षायाः छात्रा ज्योतिः, दशमश्रेणीयाः छात्रा नेहा च संयुक्तरूपेण द्वितीयस्थानं प्राप्य विद्यालये पुरस्कारं आनयत्।
कार्यक्रमे विद्यालयस्य प्राचार्य श्रीसर्वेशद्विवेदिवर्य: तथा जिलाविद्यालयनिरीक्षकेण छात्रा: पुरस्कृतारभवन्। अमुष्मिन् समये दण्डाधिकारी श्रीनागेन्द्रनाथपाण्डेय:, उपजिलाधिकारी पवनकुमार:, सुनीलपाठक:, आशीषपालिवाल:, जिलाविद्यालयनिरीक्षक: कमलेशकुमारओझा: समुपस्थिता:।
एतेषां पुण्यशीलानाम् छात्राणां सज्जीकरणे जे.एन.इण्टर महाविद्यालयस्य संस्कृतविभागस्य प्रवक्ता श्रीशिवपूजनत्रिपाठिमहाशयस्य इत्यस्य विशेषं योगदानम् आसीत् । पुरस्कारविजेता महाविद्यालये प्रत्यागतानां छात्राणां प्राचार्यः श्री गणेशद्विवेदी इत्यादयः शिक्षकाः बुधवासरे एकेन समारोहेण एतेषां पुण्यशालिनां छात्राणां सम्मानं करिष्यन्ति।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें