सोमवार, 9 अक्टूबर 2023

अन्तरविषयसंशोधनार्थं नूतनाः सक्रियविषयाः ग्रहीतव्याः ये समाजाय उपयोगिनो भविष्यन्ति।

sanskritpravah

अन्तरविषयसंशोधनार्थं नूतनाः सक्रियविषयाः ग्रहीतव्याः ये समाजाय उपयोगिनो भविष्यन्ति।

संगोष्ठी में पुस्तक का विमोचन करते हुए मञ्चस्थ अतिथिगण

जयपुरम्। राष्ट्रियशिक्षानीतिः २०२० विश्वस्य प्रतिष्ठितविश्वविद्यालयानाम् अग्रे देशस्य विश्वविद्यालयाः आनयिष्यन्ति। एतत् एव एपेक्स विश्वविद्यालयस्य संयुक्त आश्रयेण संजय शिक्षक प्रशिक्षण महाविद्यालयेन ७-८ अक्टोबर् २०२३ दिनाङ्के आयोजितस्य अन्तर्राष्ट्रीयगोष्ठीयाः मुख्यातिथिः एआईसीटीई इत्यस्य सल्लाहकारः डॉ. ममता आर० अग्रवालः अवदत् यत् अस्माभिः अस्माकं छात्राणां कृते सज्जीकरणस्य आवश्यकता वर्तते आगामिनां ६० वर्षाणां आव्हानानि। सज्जतां कर्तुं। अस्य द्विदिवसीयस्य अन्तर्राष्ट्रीयगोष्ठ्याः विषयः आसीत् अन्तरविषयसंलयनं आरक्षस्य भविष्यं नेविगेट् करणं संगोष्ठ्याः उद्घाटनं एपेक्स विश्वविद्यालयस्य निदेशकः वेदशु जुनिवालः, कुलपतिः डॉ. ओ.पी. छंगनी, रजिस्ट्रार डॉ. पंकज कुमारशर्मा, महाविद्यालयप्राचार्या सुनीताभार्गव: सहितं दीपप्रज्वलनसमये महाविद्यालयस्य प्राध्यापकः डॉ. रतनकुमार भारद्वाजः आह्वानं कृत्वा भारतीयसंस्कृतेः मूर्तरूपं दत्तवान्। तेनोक्तं यत् महाविद्यालये संस्कृतसंवर्धनाय अनौपचारिकसंस्कृतशिक्षणकेन्द्रमपि सञ्चाल्यते तत्र अधिकाधिकशोधार्थिन: भवन्तु। अस्मिन् द्विदिवसीय-अन्तर्राष्ट्रीय-गोष्ठ्यां भारत-विदेशयोः शिक्षाविदः भागं गृहीतवन्तः । संगोष्ठ्याः उद्घाटनसत्रे विशेषातिथिः एमिटी विश्वविद्यालयस्य कुलपतिः प्रो. अमित जैन इत्यनेन उक्तं यत् अन्तरविषयसंशोधनार्थं नूतनाः सक्रियविषयाः ग्रहीतव्याः ये समाजाय उपयोगिनो भविष्यन्ति।गोष्ठ्याः विशेषातिथिः, न्यायविदः तथा कुलपतिः डॉ अमित कुमार जैन वदति यत् जीवनस्य एतादृशविषयेषु चर्चा भविष्यति। देशस्य समग्रविकासे संस्कृत विषये शोधस्य महती भूमिका भविष्यति।

 M.N.I.T. जयपुरस्य सहायकप्रोफेसर डॉ. इमैनुएल शुभाकर-पिल्लई इत्यनेन उक्तं यत् शोधकाले सर्वाधिकं समस्या अस्ति यत् जनाः स्वज्ञानक्षेत्रात् परं न गच्छन्ति। अनुसन्धानं सर्वदा नवीनतायाः, सटीकतायाश्च आरम्भः भवति । जलाशयः परिवर्तनस्य अनुकूलतां प्राप्तुं समर्थः भवितुमर्हति । वरिष्ठ शोधार्थी प्रो. गौतमः अवदत् यत् स्वस्य व्यक्तिगतं व्यावसायिकं च अहङ्कारं दूरीकृत्य एव शोधं कर्तुं शक्यते। सः अवदत् यत् छात्राणां समीचीनदिशि नेतुम् विशेषज्ञतायाः, अनुमोदनस्य, सहानुभूतेः च आवश्यकता वर्तते।फोर बिजनेस स्कूलस्य मुख्यकार्यकारी देवेन्द्र पाठकः अवदत् यत् भारते २०१७ तः २०२२ पर्यन्तं द्विकोटि: शोधं प्राप्तं किन्तु शोधस्य गुणवत्ता तावत् न अस्ति । सः इत्थमपि अपि अवदत् यत् संस्कृत विषये शोधकार्यं कुर्वतां जनानां संख्या अस्माकं विश्वविद्यालये न्यूना भवति। ते समाजस्य समस्यानां समाधानार्थं द्वयोः भिन्नयोः कार्यक्षेत्रयोः मिलित्वा कार्यं कर्तव्यं भविष्यति इति उक्तवान्, यथा चन्द्रयानस्य सफलता अपि सम्भवति स्म यतोहि तस्मिन् वैज्ञानिकाः अभियंताः च मिलित्वा कार्यं कृतवन्तः। 

अस्मिन् द्विदिनात्मके संगोष्ठ्यां तकनीकी-अन्तर्विषय-संलयनविषये विविधाः विषयविशेषज्ञाः सर्वेभ्यः प्रतिभागिभ्यः स्वविचारैः लाभान्विताः अभवन् । अस्मिन् द्विदिनात्मके अन्तर्राष्ट्रीयगोष्ठीयां प्रायः ६० शोधपत्राणि पठितानि आसन् ।

कोई टिप्पणी नहीं: