मंगलवार, 21 मार्च 2023

संस्कृत की प्रसिद्ध लोकोक्तियाँ

sanskritpravah

संस्कृतभाषा में कुछ सूक्तियों के हिन्दी कहावतों का हिन्दी अनुवाद -



1. संघे शक्ति: कलौ युगे। – एकता में बल है।
2. अविवेक: परमापदां पद्म। – अज्ञानता विपत्ति का घर है।
3. कालस्य कुटिला गति:। – विपत्ति अकेले नहीं आती।
4. अल्पविद्या भयंकरी। – थोड़ा ज्ञान विष के समान।
5. बह्वारम्भे लघुक्रिया। – खोदा पहाड़ निकली चुहिया।
6. वरमद्य कपोत: श्वो मयूरात। – नौ नगद न तेरह उधार।
7. वीरभोग्या वसुन्धरा। – जिकसी लाठी उसकी भैंस।
8. शठे शाठ्यं समाचरेत् – जैसे को तैसा।
9. दूरस्था: पर्वता: रम्या:। – दूर के ढोल सुहावने लगते हैं।
10. बली बलं वेत्ति न तु निर्बल : जौहर की गति जौहर जाने।
11. अतिदर्पे हता लङ्का। – घमंडी का सिर नीचा।
12. अर्धो घटो घोषमुपैति नूनम्। – थोथा चना बाजे घना।
13. कष्ट खलु पराश्रय:। – पराधीन सपनेहुँ सुख नाहीं।
14. क्षते क्षारप्रक्षेप:। – जले पर नमक छिड़कना।
15. विषकुम्भं पयोमुखम्। – तन के उजले मन के काले।
16. जलबिन्दुनिपातेन क्रमश: पूर्यते घट:। – बूँद-बूँद घड़ा भरता है।
17. गत: कालो न आयाति। – गया वक्त हाथ नहीं आता।
18. पय: पानं भुजङ्गानां केवलं विषवर्धनम्। – साँपों को दूध पिलाना उनके विष को बढ़ाना है।
19. सर्वनाशे समुत्पन्ने अर्धं त्य​जति पण्डित:। – भागते चोर की लंगोटी सही।
20. यत्नं विना रत्नं न लभ्यते। – सेवा बिन मेवा नहीं।

शनिवार, 18 मार्च 2023

बौद्धिकसत्रम्

sanskritpravah



मंगलवार, 14 मार्च 2023

काशीहिन्दूविश्वविद्यालयः


sanskritpravah



परमपूज्य प्रातस्मरणीय महामना मदनमोहनमालवीय जी के करकमलों द्वारा स्थापित


काशीहिन्दूविश्वविद्यालयः

।।सर्व विद्या की राजधानी।।



संस्कृतविद्याधर्मविज्ञानसंकायः (SVDV)




सोमवार, 13 मार्च 2023

वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति - दीनदयालशुक्लः

sanskritpravah

Listen to this article

-आचार्यदीनदयालशुक्लः

कानपुर । भारतीयत्वस्य मूलमिदं संस्कृतम् अस्ति। वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति । दुष्परिणामोऽस्य वर्तमानेऽनुभवं कर्तुं शक्नुमः। संस्कृतभाषाविषयका: बहव्यः विशेषता: अप्युक्तास्सन्ति। सरलसंस्कृतसंभाषणद्वारा संस्कृतव्याकरणे प्रवेश:, संस्कृतव्याकरणद्वारा संस्कृतग्रन्थेषु , संस्कृतग्रन्थान् पठित्वा भारतीयसंस्कृतिं ज्ञानविज्ञानपरम्परां विज्ञाय अभ्यासव्यवहारयोः आनीय अस्माभिः निर्वहणीयम् । एतदर्थं जागरुकतया संस्कृतसम्भाषणं करणीयम् । मानवहिताय काचित् भाषास्ति चेत् तत् संस्कृतम् , एतत्विचारान् स्वजीवने अङ्गीकृतस्य उत्तरप्रदेशसंस्कृतसंस्थानाध्यक्षस्य डॉ. वाचस्पतिमिश्रमहोदयस्य सानिध्ये ऑनलाइनसंस्कृतसम्भाषणशिक्षणस्य कक्षा: सञ्चाल्यन्ते।

उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रथम/द्वितीयस्तरस्य कक्षासु बालका: न केवलं धाराप्रवाह: संस्कृतसम्भाषणं कुर्वन्ति अपितु ते सर्वेऽपि आचरणं व्यवहारञ्चापि कुर्वन्ति । आसु कक्ष्यासु ते नियमितं समुपस्थिताः भवन्ति। संस्कृतसमुपासकाः तथा वाग्देव्याराधनेकृतसङ्कल्पवता संस्कृतं पठित्वा ज्ञात्वा च स्वस्य व्यवहारे आनयन्ति। येन तेषु संस्कार: व्यवहार: कृतज्ञता, समयपालनं च आगच्छति । एत्तर्थं जना: उत्तरप्रदेशसंस्कृतसंस्थानं संस्कारदायकं संस्थानम् अपि वदन्ति ।

अस्य प्रत्यक्षप्रमाणं वयं संस्कृतभाषाशिक्षणस्य ऑनलाइनकक्ष्यासु दृष्टुं शक्नुमः । प्रत्येकस्मिन् मासे एकं सत्रं प्रचलति । इदं सत्रम् अस्य अगस्तमासस्य तृतीयदिनाङ्कतः अगस्तमासस्य षड्विंशतिदिनाङ्कपर्यन्तं भविष्यति। प्रतिदिनं सायंकाले अष्टवादने प्रशिक्षकेण दीनदयालशुक्लेन सञ्चालित ऑनलाइनकक्षायां (Online Google Meet द्वारा) प्रवेशं कुर्वन्ति । अनन्तरं सरस्वतीवन्दना ध्येयमन्त्र: च भवति । ते मिलित्वा एव स्वस्य अभ्यासं कुर्वन्ति । शान्तिमन्त्रात् परं प्रश्नसत्रं भवति।

अस्मिन् सत्रे आहत्य पञ्चाशताधिका: छात्रा: उपस्थिता: भवन्ति। संस्थानस्य निदेशकः आइएएस पवन कुमारः, अध्यक्षः डॉ वाचस्पति मिश्रः, प्रशासनिकः अधिकारी दिनेश मिश्रः, सर्वेक्षिका डॉ चन्द्रकला शाक्या, इत्यादीनां मार्गदर्शनं कक्ष्यासु भवति। ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति। परीक्षायाम् उत्तीर्णवद्भ्य: शिक्षार्थिभ्य: प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यम्न प्रेषणव्यवस्था अस्ति। ये द्वितीयस्तराय स्वस्य नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकानलिंक् “https://sanskritsambhashan.com/secondlevelreg.php“इत्यस्ति। शीघ्रमेव पञ्जीकरणं कुर्वन्तु ।





https://sanskritvarta.in/2022/08/10/uttar-pradesh-sanskrit-institute-spreads-sanskrit-even-abroad-deendayal-shukla/

गाँव की यादें - by Deendayal Shukla


गाँव की यादें


गांव की महकती मिट्टी से वह अप्रतिम प्रेम आज भी है ,

बहती थी पावन नदी जहां सूना वह घाट आज भी है ,

बागों की हरियाली अमिया इमली का स्वाद सुहाना था 

दधि भोर भए ही मथने की कानों में शोर आज तक है ।।


होते ही भोर खिलाती थी मां रोटी घी गुड़ की ढेली,

ना भूल सके हैं आज तलक काली कोयल की भी बोली,

माटी के चूल्हे की रोटी सरसो का साग महकता था

है याद अभी तक कुर्ता फाड़ और कीचड़ गोबर की होली ।।


गालियां भाभियों की नटखट , धूल से भरे गलियारों में

काले गोरे का भेद छोड़ था अद्भुत सनेह था यारों में ,

पीपल के तले सभा की भी होती थी चोहल बुजुर्गो की 

दिन भर बैठ के प्रपंच करें , हम से का मतलब नारों से ।।


हम गए भूल उस मटके के पानी का स्वाद अनोखा था 

थाली में भात डाल बाटी गाय का दूध और चोखा था ,

चुरण की पुड़िया पाने को हर रोज मचलता यह मन था 

गांव है बसा मानस में भी कोई मन पुरवइया सा बहता था ।।


sanskritpravah
https://sanskritvarta.in/2022/08/10/uttar-pradesh-sanskrit-institute-spreads-sanskrit-even-abroad-deendayal-shukla/