रविवार, 6 अक्टूबर 2024

नवरात्रोत्सवः

sanskritpra


आश्विनमासस्य शुक्लपक्षे नवरात्रोत्सवः अत्यन्तं महत्वपूर्णः हिन्दूनां पर्वेषु एकः भवति, यत्र भक्ताः नवदुर्गायाः पूजनं श्रद्धया भक्त्या च कुर्वन्ति। नवरात्रेः समये मन्दिराणि सुशोभितानि भवन्ति, सर्वत्र पुष्पाणां अलङ्कारः दीपध्वजैः च वातावरणं अत्यन्तं पवित्रं सन्तोषपूर्णं च भवति। एते नव दिनानि प्रत्येकस्मिन दिने दुर्गादेव्याः नवभेदाः पूजायाः विषये अत्यन्तं श्रद्धया पूज्यन्ते, ये शक्तिस्वरूपाः विविधरूपेण संसारं पालयन्ति। अस्मिन् महोत्सवे भक्ताः उपवासं कृत्वा पूजाः जपं होमं च कुर्वन्ति, यतः तेषां विश्वासः अस्ति यः नवरात्रे उपासना करोति सः परमशक्तेः कृपां प्राप्नोति। नवरात्र्याः अन्तिमे दिने अष्टमी अथवा नवमी तिथौ कन्यापूजनं क्रियते, यत्र कन्यकाः दुर्गायाः स्वरूपेण सम्मान्याः सन्ति च तेषां चरणस्पर्शं कृत्वा आशीर्वादाः लभ्यन्ते। नवरात्रे सप्तमीदिने  काञ्चीपुरे काञ्चीपीठायां शक्तिदेव्याः विशेषपूजा भवति, यत्र दुर्गाप्रतिमायाः नवान्नप्राशनं सम्पूर्णतः सिद्धिः इति स्मर्यते।  नवरात्रोत्सवे भारतस्य विविधेषु प्रदेशेषु विविधविधाः नृत्यगीतप्रतियोगिताः आयोज्यन्ते, यत्र भक्ताः दुर्गामहाकाव्यस्य स्तुतिः गानं च कुर्वन्ति। एतस्मिन काले भारतदेशस्य पश्चिमे भागे गरबा डाण्डियानृत्यं च प्रसिद्धं भवति, यत्र स्त्रियः पुरुषाः च रात्रौ देवालयेषु अथवा मण्डपेषु मिलित्वा आनन्दपूर्वकं नृत्यं कुर्वन्ति। नवरात्रस्य पर्वणि दुर्गादेव्याः विजयायाः प्रतीकः दशहरा पर्वः अपि च भवति, यत्र रावणवधं रामेण कृतः  रावणवधं धर्मस्य विजयः इति  जनैः उत्सवस्वरूपेण स्मर्यते। । नवरात्र्याः अनन्तरं विजयदशम्यां रामलीला इति नाटकम् अपि कार्यक्रमः भवति, यत्र रामायणस्य चरित्राणां अभिनयः जनानां समक्षं प्रकट्यते।

नमामि संस्कृतम् 

कोई टिप्पणी नहीं: