शनिवार, 29 अप्रैल 2023

सम्भाषण शिविर ३

sanskritpravah



🙏।। नमो नमः।।🙏
       *कक्षा - ४*
_दिनाङ्क  -

      *गुरुवासरः*
🌹🌹🌹🌹🌹🌹🌹
🌸 *मम* 🌸
********************
Possessive pronouns
For first person
My मेरा
------------------------------------
 *मम* नाम ।
 *मम* देशः।
 *मम* लेखनी।
 *मम* दूरवाणी।
 *मम* कारयानम्।
 *मम* सङ्गणकम्।
 *मम* कार्यालयम्।
 *मम* गृहम्।
-----------------------------------

🌸 *भवतः / भवत्याः* 🌸
**********************
Possessive pronouns
For second person
Yours/ आपका
------------------------------------

पुंलिङ्गे - *भवतः* 

स्त्रीलिङ्गे - *भवत्याः* 

 *भवतः* नाम राजेशः।

 *भवत्याः* नाम गीता।
-----------------------------------
सामान्यम्
-------------
*मम* नाम।
 *मम* माता।
 *मम* गृहम्।
 *मम* अनुजः।
 *मम* शाला।
 *मम* क्षेत्रम्।

पुंलिङ्गे
--------------
 *भवतः* नाम।
 *भवतः* माता।
 *भवतः* गृहम्।
 *भवतः* अनुजः।
 *भवतः* शाला।
 *भवतः* क्षेत्रम्।

स्त्रीलिङ्गे
----------------
 *भवत्याः* नाम।
 *भवत्याः* माता।
 *भवत्याः* गृहम्।
 *भवत्याः* अनुजः।
 *भवत्याः* शाला।
 *भवत्याः* क्षेत्रम्।
-----------------------------------

🌸 *षष्ठी - विभक्तिः* 🌸
**********************
 Genitive Case Noun
Relation 
 संबंध ( का, की, के)
-----------------------------------
Person/ thing whose relationship with another is being expressed.

जहाँ एक व्यक्ति अथवा वस्तु का दुसरे व्यक्ति अथवा वस्तु के संबंध प्रकट हो, वहाँ षष्ठी विभक्ति का प्रयोग किया जाता हैं।

पुलिंग और नपुंसकलिंग शब्दों के रूप को अधिक तर " +अस्य" और स्त्रीलिंग शब्दों को "+अयाः" प्रत्यय से जोड़कर षष्ठी विभक्ति में दर्शाया जाता है।

------------------------------------
*पुत्रः* 
*******
दशरथः ▶️ पुत्रः ▶️ रामः
 *दशरथस्य* पुत्रः रामः।

शिवः ▶️ पुत्रः ▶️ गणेशः
 *शिवस्य* पुत्रः गणेशः।

पाण्डुराज:  ▶️ पुत्रः ▶️ अर्जुनः
 *पाण्डुराजस्य* पुत्रः अर्जुनः।

वसुदेवः  ▶️ पुत्रः ▶️ कृष्णः
 *वसुदेवस्य* पुत्रः  कृष्णः।

बिन्दुसारः  ▶️ पुत्रः ▶️ अशोकः
 *बिन्दुसारस्य* पुत्रः अशोकः।

रावणः  ▶️ पुत्रः ▶️ अक्षः
 *रावणस्य* पुत्रः अक्षः।

 *पिता* 
********
दशरथः ◀️ पिता ◀️ रामः
 *रामस्य* पिता  दशरथः।

शिवः ◀️ पिता ◀️गणेशः
 *गणेशस्य* पिता  शिवः।

पाण्डुराज:   ◀️ पिता ◀️ अर्जुनः
 *अर्जुनस्य* पिता पाण्डुराजः।

वसुदेवः   ◀️ पिता ◀️ कृष्णः
 *कृष्णस्य* पिता वसुदेवः।

बिन्दुसारः   ◀️ पिता ◀️ अशोकः
 *अशोकस्य* पिता बिन्दुसारः।

रावणः   ◀️ पिता ◀️ अक्षः।
 *अक्षस्य* पिता रावणः।

-----------------------------------
*पुत्रः* 
*******
गङ्गा ▶️ पुत्रः ▶️ भीष्मः
 *गङ्गायाः* पुत्रः भीष्मः।

सुमित्रा ▶️ पुत्रः ▶️ लक्ष्मणः
 *सुमित्रायाः* पुत्रः लक्ष्मणः।

देवकी ▶️ पुत्रः ▶️ कृष्णः
 *देवक्याः* पुत्रः कृष्णः।

पार्वती ▶️ पुत्रः ▶️ गणेशः
 *पार्वत्याः* पुत्रः गणेशः।

कुन्ती ▶️ पुत्रः ▶️ कर्णः
 *कुन्त्याः* पुत्रः कर्णः।

कैकेयी ▶️ पुत्रः ▶️ भरतः
 *कैकेय्याः* पुत्रः भरतः।

 *माता* 
**********
गङ्गा ◀️ माता ◀️ भीष्मः
 *भीष्मस्य* माता गङ्गा।

सुमित्रा ◀️ माता ◀️ लक्ष्मणः
 *लक्ष्मणस्य* माता सुमित्रा।

देवकी ◀️ माता ◀️ कृष्णः
 *कृष्णस्य* माता देवकी ।

पार्वती ◀️ माता ◀️ गणेशः
 *गणेशस्य* माता पार्वती।

कुन्ती ◀️ माता ◀️ कर्णः
 *कर्णस्य* माता कुन्ती।

कैकेयी ◀️ माता ◀️ भरतः
 *भरतस्य* माता कैकेयी।

------------------------------------
*पतिः* 
********
कौसल्या ▶️ पतिः ▶️ दशरथः
 *कौसल्यायाः* पतिः दशरथः।

उमा ▶️ पतिः ▶️ शिवः
 *उमायाः* पतिः शिवः।

सुभद्रा ▶️ पतिः ▶️ अर्जुनः
 *सुभद्रायाः* पतिः अर्जुनः।

अरुन्धती ▶️ पतिः ▶️वसिष्ठः
 *अरुन्धत्याः* पतिः वसिष्ठः।

कुन्ती ▶️ पतिः ▶️पाण्डुराजः
 *कुन्त्याः* पतिः पाण्डुराजः।

मन्दोदरी ▶️ पतिः ▶️रावणः
 *मन्दोदर्याः* पतिः रावणः।

*पत्नी* 
********
कौसल्या ◀️ पत्नी ◀️दशरथः
 *दशरथस्य* पत्नी कौसल्या  ।

उमा ◀️ पत्नी ◀️ शिवः
 *शिवस्य* पत्नी उमा ।

सुभद्रा ◀️ पत्नी ◀️ अर्जुनः
 *अर्जुनस्य* पत्नी सुभद्रा ।

अरुन्धती ◀️ पत्नी ◀️वसिष्ठः
 *वसिष्ठस्य* पत्नी अरुन्धती ।

कुन्ती ◀️ पत्नी ◀️पाण्डुराजः
 *पाण्डुराजस्य* पत्नी कुन्ती ।

मन्दोदरी ◀️ पत्नी ◀️रावणः
 *रावणस्य* पत्नी मन्दोदरी ।

------------------------------------

*शिष्यः* 
*********
परशुरामः  ▶️ शिष्यः ▶️ कर्णः
 *परशुरामस्य* शिष्यः कर्णः।

द्रोणाचार्यः  ▶️ शिष्यः ▶️ एकलव्यः
 *द्रोणाचार्यस्य* शिष्यः एकलव्यः।

रामकृष्णः  ▶️ शिष्यः ▶️ विवेकानन्दः
 *रामकृष्णस्य* शिष्यः विवेकानन्दः।

वसिष्ठ:  ▶️ शिष्यः ▶️ रामः
 *वसिष्ठस्य* शिष्यः रामः।

बलरामः  ▶️ शिष्यः ▶️ दुर्योधनः
 *बलरामस्य* शिष्यः दुर्योधनः ।

आदिशङ्करः  ▶️ शिष्यः ▶️ पद्मपादः
 *आदिशङ्करस्य* शिष्यः पद्मपादः।

 *गुरुः* 
********
परशुरामः  ◀️ गुरुः ◀️ कर्णः
 *कर्णस्य* गुरुः परशुरामः।

द्रोणाचार्यः  ◀️ गुरुः ◀️ एकलव्यः
 *एकलव्यस्य* गुरुः द्रोणाचार्यः।

रामकृष्णः  ◀️ गुरुः ◀️ विवेकानन्दः
 *विवेकानन्दस्य* गुरुः रामकृष्णः।

वसिष्ठ:  ◀️ गुरुः ◀️ रामः
 *रामस्य* गुरुः वसिष्ठ: ।

बलरामः  ◀️ गुरुः ◀️ दुर्योधनः
 *दुर्योधनस्य* गुरुः बलराम: ।

आदिशङ्करः  ◀️ गुरुः ◀️ पद्मपादः
 *पद्मपादस्य* गुरुः आदिशङ्करः।

------------------------------------

रामायणम् ▶️ लेखकः ▶️ वाल्मीकिः
 *रामायणस्य* लेखकः वाल्मीकिः।

वनम् ▶️ राजा ▶️ सिंहः
 *वनस्य* राजा सिंहः।

भारतम् ▶️ प्रधानमन्त्री ▶️ नरेन्द्रः
 *भारतस्य* प्रधानमन्त्री नरेन्द्रः।

नगरम्  ▶️ मन्त्री ▶️ गणेशः
 *नगरस्य* मन्त्री गणेशः।

मन्दिरम् ▶️ अर्चकः ▶️ श्रीधरः
 *मन्दिरस्य* अर्चकः श्रीधरः।

सङ्घटनम् ▶️ प्रमुखः ▶️ केशवः
 *सङ्घटनस्य* प्रमुखः केशवः।

------------------------------------

रामः ---- रामस्य
 *रामस्य* पत्नी सीता।

सीता ---- सीतायाः
 *सीतायाः* पतिः रामः।

देवकी ---- देवक्या:
 *देवक्या:* पुत्रः श्रीकृष्णः।

कृष्णः ---- कृष्णस्य
 *कृष्णस्य* मित्रं सुदामा।

मीरा ---- मीरायाः
 *मीरायाः* आराध्यः  श्रीकृष्णः।

नन्दिनी ---- नन्दिन्याः
 *नन्दिन्याः* पिता नारायणः।

पुस्तकम् ---- पुस्तकस्य
 *पुस्तकस्य* प्रकाशिका संस्कृतभारती।

------------------------------------

इस तरह से , *मम* , *भवतः* , *भवत्याः* , *तस्य* और *एतस्य* भी षष्ठी विभक्ति का रूप है। इन शब्दों में भी संबंध दर्शाया जाता है। जैसे कि, मेरा, आपका (पु. / स्त्री), उसका और इसका।

सम्भाषण शिविर २

sanskritpravah



।। नमो - नमः ।।
कक्षा - ३
दिनांक :-
बुधवार
🌸🌸🌸🌸🌸🌸🌸
 🌸 *कुत्र ?*,*अत्र*, *तत्र*,  *एकत्र*, *अन्यत्र*, *सर्वत्र*🌸
**********************
*कुत्र ?* Where कहाँ , किधर
 *अत्र* Here यहाँ ,इधर
 *तत्र* There वहाँ, उधर
 *एकत्र* Together साथ में, एक साथ
 *अन्यत्र* Elsewhere और कहीं
 *सर्वत्र* Everywhere हर जगह
------------------------------------
उत्पीठिका *कुत्र* अस्ति?
उत्पीठिका *तत्र* अस्ति।

वृक्षः *कुत्र* अस्ति?
वृक्षः *तत्र* अस्ति।

स्यूतः *कुत्र* अस्ति?
स्यूतः *अत्र* अस्ति।

आसन्दः *कुत्र* अस्ति?
आसन्दः *अत्र* अस्ति।

युवकः *कुत्र* अस्ति?
युवकः *अत्र* अस्ति।

प्रधानमन्त्री *कुत्र* अस्ति?
प्रधानमन्त्री *अन्यत्र* अस्ति।

जननी *कुत्र* अस्ति?
जननी *अन्यत्र* अस्ति।

ईश्वरः *कुत्र* अस्ति?
ईश्वरः *सर्वत्र* अस्ति।

प्रकाशः *कुत्र* अस्ति?
प्रकाशः *सर्वत्र* अस्ति।

आकाशः *कुत्र* अस्ति?
आकाशः *सर्वत्र* अस्ति।

छात्र-समूहः *कुत्र* अस्ति?
छात्र-समूहः *एकत्र* अस्ति।

-----------------------------------

🌸 *तस्य, एतस्य, कस्य ?* 
 *तस्याः, एतस्याः,कस्याः?* 🌸
**********************
Possessive pronouns
Whose किसका?

पुंलिङ्गे - *कस्य* *?* 

स्त्रीलिङ्गे - *कस्याः* *?* 

For Third person/object ( प्रथम पुरुष)

If Far/दूर

पुंलिङ्गे - *तस्य* His उसका 

स्त्रीलिङ्गे - *तस्याः* Her उसकी

If near/पास

पुंलिङ्गे - *एतस्य* His इसका

स्त्रीलिङ्गे - *एतस्याः* Her इसकी
------------------------------------
 *पुंलिङ्गे* 

If Far/ दूर
----------------

 *कस्य* नाम राजेशः?
सः वैद्यः। *तस्य* नाम राजेशः।

 *कस्य* नाम किशोरः?
सः शिक्षकः। *तस्य* नाम किशोरः।

 *कस्य* नाम प्रभाकरः?
सः छात्रः। *तस्य* नाम प्रभाकरः ।

 *कस्य* नाम राणाप्रतापः?
 *तस्य* नाम राणाप्रतापः।

 *कस्य* नाम विवेकानन्दः?
 *तस्य* नाम विवेकानन्दः।

If near / पास
-----------------------

 *एतस्य* नाम कृष्णः।

 *एतस्य* नाम भगतसिंह:।

 *एतस्य* नाम अब्दुल्-कलामः।

 *तस्य - एतस्य*
------------------------------------
 *स्त्रीलिङ्गे* 

If far/ दूर
----------------

 *कस्याः* नाम रमा ?
सा शिक्षिका । *तस्याः* नाम रमा।

 *कस्याः* नाम प्रभा?
सा वैद्या । *तस्याः* नाम प्रभा।

 *कस्याः* नाम नन्दिनी?
सा छात्रा । *तस्याः* नाम नन्दिनी।

 *तस्याः* नाम सरस्वती।

 *तस्याः* नाम लता l

If near/ पास
----------------------

 *कस्याः* नाम कल्पना?

 *एतस्याः* नाम कल्पना।

 *एतस्याः* नाम शारदा।

 *एतस्याः* नाम गायत्री।

 *तस्याः - एतस्याः*
------------------------------------
*तस्य - एतस्य - कस्य?* 
 *तस्याः - एतस्याः - कस्याः?*

सः देवः। तस्य नाम विष्णुः।

सः चक्रवर्तिन् । तस्य नाम विक्रमादित्यः।

सः महाराजः। तस्य नाम शिवाजिः।

सः समाजसुधारकः। तस्य नाम सावरकरः।

एषः सैनिकः। एतस्य नाम सन्दीपः।

एषः गायकः। एतस्य नाम बालसुब्रह्मण्यमः।

एषः क्रीडालुः। एतस्य नाम विश्वनाथनः।

एतत् पुस्तकम्। एतस्य नाम चरकसंहिता।

सा वीराङ्गना। तस्याः नाम रानी लक्ष्मीबाई।

सा गायिका। तस्याः नाम शुभलक्ष्मी।

सा गगनयात्रिका । तस्याः नाम कल्पना।

सा नायिका। तस्याः नाम सुषमा।

एषा वित्तमन्त्री। एतस्याः नाम निर्मला ।

एषा धाविका । एतस्याः नाम हिमा-दास।

एषा  गणितज्ञा। एतस्याः नाम शकुन्तला-देवी।

एषा अभिनेत्री। एतस्याः नाम ऐश्वर्या।
------------------------------------
🌸 *मम* 🌸
********************
Possessive pronouns
For first person(उत्तम पुरुष)
My मेरा
------------------------------------
 *मम* नाम ।
 *मम* देशः।
 *मम* लेखनी।
 *मम* दूरवाणी।
 *मम* कारयानम्।
 *मम* सङ्गणकम्।
 *मम* कार्यालयम्।
 *मम* गृहम्।

सम्भाषणशिविर १

sanskritpravah

।। नमो - नमः ।।
*कक्षा -१*  
दिनांक : २४ /०४ /२०२३
*सोमवासरः*
🌸🌸🌸🌸🌸🌸🌸



 🌸 *परस्परं परिचयः*🌸
**********************
Mutual Introduction
परस्पर परिचय
 ----------------------
----
--- let us introduce ourselves
(first person)

My name is Radha.
मेरा नाम राधा है ।
My name is Suresh.
मेरा नाम सुरेश है।

 *मम नाम राधा।* 
 *मम नाम सुरेशः।* 

संस्कृत  भाषा मे शब्द तीन प्रकार के लिंग के  होते है ।

 *पुंलिङ्गः* 
 *स्त्रीलिङ्गः* 
*नपुंसकलिङ्गः* 

संस्कृत भाषा मे तीन वचन होते हैं ।

 *एकवचनम्* 
*द्विवचनम्* 
 *बहुवचनम्* 

---- let us know about you.(second person)
What is your name?
आपका नाम क्या है?

 *(पुंलिङ्गे)* 
*भवतः नाम किम् ?* 
--------------------
 
*(स्त्रीलिङ्गे)* 
*भवत्याः नाम किम् ?* 
-------------------------------

मम नाम राजेशः। 
भवतः नाम किम् ?

मम नाम सीता । 
भवत्याः नाम किम् ?

मम नाम भरतः ।
भवत्याः नाम किम् ?

मम नाम प्रीति ।
 भवतः नाम किम् ?
------------------------------------
---- while addressing to others
 (third person)
He/She....

If  Far then/ दूर हो तब
 *पुंलिङ्गे*  ---  *सः* (He वह )

*स्त्रीलिङ्गे* --- *सा* She वह
_______________________
 If near नजदीक (पास) के लिए
*पुंलिङ्गे* ---  *एषः* 
 *स्त्रीलिङ्गे* --- *एषा* 
-------------------------------

..... To know about 
Who, Which
कौन,कौन-सा
अगर प्रश्न करना है तो
*पुंलिङ्गे* ----- *कः* 
*स्त्रीलिङ्गे* ----- *का*

🌹 *पुंलिङ्गे* 🌹
---------- *सः कः?* ः।
 *सः* महापुरुषः।
 *सः* देशभक्तः।
 *सः* राजनेताः।
 *सः* गायकः।
 *सः* शिक्षकः।
---------------------------------
 *एषः कः?* 

 *एषः* पुरुषोत्तमः।
 *एषः* देशभक्तः।
 *एषः* वैज्ञानिकः।
 *एषः* लेखकः।
 *एषः* राजा।

 *सः,एषः,कः* 
-----------------------------------
🌹 *स्त्रीलिङ्गे* 🌹
---------------------

 *सा का?* 

 *सा* देवी।
 *सा* वीराङ्गना।
 *सा* वैज्ञानिका।
 *सा* गायिका।
 *सा* नर्तकी।
-------------------------------

*एषा का ?* (नजदीक*** के लिए)

 *एषा* तपस्विनी।
 *एषा* देवी।
 *एषा* माता।

 *स्त्रीलिङ्गे* 
------------------
 *सा, एषा, का*
------------------------------------
....... While referring to the objects

 🌹 *नपुंसकलिङ्गे* 🌹
--------------------------
 Far / दूर  
वह,वो THAT

*तत्* 

Near/ पास
यह,ये THIS

 *एतत्* 

.......To know about the object, 
What
अगर प्रश्न करना है तो
क्या

 *किं/किम्*

 *तत्* फलम्। *किं* फलम्?
 *तत्* पुष्पम्। *किं* पुष्पम्?
 *तत्* वाहनम्।
 *तत्* पत्रम्।

 *एतत्* पुस्तकम्।
 *एतत्* गृहम्।
 *एतत्* व्यजनम्।
 *एतत्* वस्त्रम्।
 *एतत्* दूरदर्शनम् ।

*तत्       ते      तानि*
------------------------------------

*सङ्क्षेपः*
----------------

पुंलिङ्गे  *सः    एषः   कः* 
स्त्रीलिङ्गे  *सा  एषा  का* 
नपुंसकलिङ्गे  *तत्  एतत्   किम्*





मंगलवार, 21 मार्च 2023

संस्कृत की प्रसिद्ध लोकोक्तियाँ

sanskritpravah

संस्कृतभाषा में कुछ सूक्तियों के हिन्दी कहावतों का हिन्दी अनुवाद -



1. संघे शक्ति: कलौ युगे। – एकता में बल है।
2. अविवेक: परमापदां पद्म। – अज्ञानता विपत्ति का घर है।
3. कालस्य कुटिला गति:। – विपत्ति अकेले नहीं आती।
4. अल्पविद्या भयंकरी। – थोड़ा ज्ञान विष के समान।
5. बह्वारम्भे लघुक्रिया। – खोदा पहाड़ निकली चुहिया।
6. वरमद्य कपोत: श्वो मयूरात। – नौ नगद न तेरह उधार।
7. वीरभोग्या वसुन्धरा। – जिकसी लाठी उसकी भैंस।
8. शठे शाठ्यं समाचरेत् – जैसे को तैसा।
9. दूरस्था: पर्वता: रम्या:। – दूर के ढोल सुहावने लगते हैं।
10. बली बलं वेत्ति न तु निर्बल : जौहर की गति जौहर जाने।
11. अतिदर्पे हता लङ्का। – घमंडी का सिर नीचा।
12. अर्धो घटो घोषमुपैति नूनम्। – थोथा चना बाजे घना।
13. कष्ट खलु पराश्रय:। – पराधीन सपनेहुँ सुख नाहीं।
14. क्षते क्षारप्रक्षेप:। – जले पर नमक छिड़कना।
15. विषकुम्भं पयोमुखम्। – तन के उजले मन के काले।
16. जलबिन्दुनिपातेन क्रमश: पूर्यते घट:। – बूँद-बूँद घड़ा भरता है।
17. गत: कालो न आयाति। – गया वक्त हाथ नहीं आता।
18. पय: पानं भुजङ्गानां केवलं विषवर्धनम्। – साँपों को दूध पिलाना उनके विष को बढ़ाना है।
19. सर्वनाशे समुत्पन्ने अर्धं त्य​जति पण्डित:। – भागते चोर की लंगोटी सही।
20. यत्नं विना रत्नं न लभ्यते। – सेवा बिन मेवा नहीं।

शनिवार, 18 मार्च 2023

बौद्धिकसत्रम्

sanskritpravah