।। नमो - नमः ।।
कक्षा - ३
दिनांक :-
बुधवार
🌸🌸🌸🌸🌸🌸🌸
🌸 *कुत्र ?*,*अत्र*, *तत्र*, *एकत्र*, *अन्यत्र*, *सर्वत्र*🌸
**********************
*कुत्र ?* Where कहाँ , किधर
*अत्र* Here यहाँ ,इधर
*तत्र* There वहाँ, उधर
*एकत्र* Together साथ में, एक साथ
*अन्यत्र* Elsewhere और कहीं
*सर्वत्र* Everywhere हर जगह
------------------------------------
उत्पीठिका *कुत्र* अस्ति?
उत्पीठिका *तत्र* अस्ति।
वृक्षः *कुत्र* अस्ति?
वृक्षः *तत्र* अस्ति।
स्यूतः *कुत्र* अस्ति?
स्यूतः *अत्र* अस्ति।
आसन्दः *कुत्र* अस्ति?
आसन्दः *अत्र* अस्ति।
युवकः *कुत्र* अस्ति?
युवकः *अत्र* अस्ति।
प्रधानमन्त्री *कुत्र* अस्ति?
प्रधानमन्त्री *अन्यत्र* अस्ति।
जननी *कुत्र* अस्ति?
जननी *अन्यत्र* अस्ति।
ईश्वरः *कुत्र* अस्ति?
ईश्वरः *सर्वत्र* अस्ति।
प्रकाशः *कुत्र* अस्ति?
प्रकाशः *सर्वत्र* अस्ति।
आकाशः *कुत्र* अस्ति?
आकाशः *सर्वत्र* अस्ति।
छात्र-समूहः *कुत्र* अस्ति?
छात्र-समूहः *एकत्र* अस्ति।
-----------------------------------
🌸 *तस्य, एतस्य, कस्य ?*
*तस्याः, एतस्याः,कस्याः?* 🌸
**********************
Possessive pronouns
Whose किसका?
पुंलिङ्गे - *कस्य* *?*
स्त्रीलिङ्गे - *कस्याः* *?*
For Third person/object ( प्रथम पुरुष)
If Far/दूर
पुंलिङ्गे - *तस्य* His उसका
स्त्रीलिङ्गे - *तस्याः* Her उसकी
If near/पास
पुंलिङ्गे - *एतस्य* His इसका
स्त्रीलिङ्गे - *एतस्याः* Her इसकी
------------------------------------
*पुंलिङ्गे*
If Far/ दूर
----------------
*कस्य* नाम राजेशः?
सः वैद्यः। *तस्य* नाम राजेशः।
*कस्य* नाम किशोरः?
सः शिक्षकः। *तस्य* नाम किशोरः।
*कस्य* नाम प्रभाकरः?
सः छात्रः। *तस्य* नाम प्रभाकरः ।
*कस्य* नाम राणाप्रतापः?
*तस्य* नाम राणाप्रतापः।
*कस्य* नाम विवेकानन्दः?
*तस्य* नाम विवेकानन्दः।
If near / पास
-----------------------
*एतस्य* नाम कृष्णः।
*एतस्य* नाम भगतसिंह:।
*एतस्य* नाम अब्दुल्-कलामः।
*तस्य - एतस्य*
------------------------------------
*स्त्रीलिङ्गे*
If far/ दूर
----------------
*कस्याः* नाम रमा ?
सा शिक्षिका । *तस्याः* नाम रमा।
*कस्याः* नाम प्रभा?
सा वैद्या । *तस्याः* नाम प्रभा।
*कस्याः* नाम नन्दिनी?
सा छात्रा । *तस्याः* नाम नन्दिनी।
*तस्याः* नाम सरस्वती।
*तस्याः* नाम लता l
If near/ पास
----------------------
*कस्याः* नाम कल्पना?
*एतस्याः* नाम कल्पना।
*एतस्याः* नाम शारदा।
*एतस्याः* नाम गायत्री।
*तस्याः - एतस्याः*
------------------------------------
*तस्य - एतस्य - कस्य?*
*तस्याः - एतस्याः - कस्याः?*
सः देवः। तस्य नाम विष्णुः।
सः चक्रवर्तिन् । तस्य नाम विक्रमादित्यः।
सः महाराजः। तस्य नाम शिवाजिः।
सः समाजसुधारकः। तस्य नाम सावरकरः।
एषः सैनिकः। एतस्य नाम सन्दीपः।
एषः गायकः। एतस्य नाम बालसुब्रह्मण्यमः।
एषः क्रीडालुः। एतस्य नाम विश्वनाथनः।
एतत् पुस्तकम्। एतस्य नाम चरकसंहिता।
सा वीराङ्गना। तस्याः नाम रानी लक्ष्मीबाई।
सा गायिका। तस्याः नाम शुभलक्ष्मी।
सा गगनयात्रिका । तस्याः नाम कल्पना।
सा नायिका। तस्याः नाम सुषमा।
एषा वित्तमन्त्री। एतस्याः नाम निर्मला ।
एषा धाविका । एतस्याः नाम हिमा-दास।
एषा गणितज्ञा। एतस्याः नाम शकुन्तला-देवी।
एषा अभिनेत्री। एतस्याः नाम ऐश्वर्या।
------------------------------------
🌸 *मम* 🌸
********************
Possessive pronouns
For first person(उत्तम पुरुष)
My मेरा
------------------------------------
*मम* नाम ।
*मम* देशः।
*मम* लेखनी।
*मम* दूरवाणी।
*मम* कारयानम्।
*मम* सङ्गणकम्।
*मम* कार्यालयम्।
*मम* गृहम्।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें