शनिवार, 29 अप्रैल 2023

सम्भाषण शिविर ३

sanskritpravah



🙏।। नमो नमः।।🙏
       *कक्षा - ४*
_दिनाङ्क  -

      *गुरुवासरः*
🌹🌹🌹🌹🌹🌹🌹
🌸 *मम* 🌸
********************
Possessive pronouns
For first person
My मेरा
------------------------------------
 *मम* नाम ।
 *मम* देशः।
 *मम* लेखनी।
 *मम* दूरवाणी।
 *मम* कारयानम्।
 *मम* सङ्गणकम्।
 *मम* कार्यालयम्।
 *मम* गृहम्।
-----------------------------------

🌸 *भवतः / भवत्याः* 🌸
**********************
Possessive pronouns
For second person
Yours/ आपका
------------------------------------

पुंलिङ्गे - *भवतः* 

स्त्रीलिङ्गे - *भवत्याः* 

 *भवतः* नाम राजेशः।

 *भवत्याः* नाम गीता।
-----------------------------------
सामान्यम्
-------------
*मम* नाम।
 *मम* माता।
 *मम* गृहम्।
 *मम* अनुजः।
 *मम* शाला।
 *मम* क्षेत्रम्।

पुंलिङ्गे
--------------
 *भवतः* नाम।
 *भवतः* माता।
 *भवतः* गृहम्।
 *भवतः* अनुजः।
 *भवतः* शाला।
 *भवतः* क्षेत्रम्।

स्त्रीलिङ्गे
----------------
 *भवत्याः* नाम।
 *भवत्याः* माता।
 *भवत्याः* गृहम्।
 *भवत्याः* अनुजः।
 *भवत्याः* शाला।
 *भवत्याः* क्षेत्रम्।
-----------------------------------

🌸 *षष्ठी - विभक्तिः* 🌸
**********************
 Genitive Case Noun
Relation 
 संबंध ( का, की, के)
-----------------------------------
Person/ thing whose relationship with another is being expressed.

जहाँ एक व्यक्ति अथवा वस्तु का दुसरे व्यक्ति अथवा वस्तु के संबंध प्रकट हो, वहाँ षष्ठी विभक्ति का प्रयोग किया जाता हैं।

पुलिंग और नपुंसकलिंग शब्दों के रूप को अधिक तर " +अस्य" और स्त्रीलिंग शब्दों को "+अयाः" प्रत्यय से जोड़कर षष्ठी विभक्ति में दर्शाया जाता है।

------------------------------------
*पुत्रः* 
*******
दशरथः ▶️ पुत्रः ▶️ रामः
 *दशरथस्य* पुत्रः रामः।

शिवः ▶️ पुत्रः ▶️ गणेशः
 *शिवस्य* पुत्रः गणेशः।

पाण्डुराज:  ▶️ पुत्रः ▶️ अर्जुनः
 *पाण्डुराजस्य* पुत्रः अर्जुनः।

वसुदेवः  ▶️ पुत्रः ▶️ कृष्णः
 *वसुदेवस्य* पुत्रः  कृष्णः।

बिन्दुसारः  ▶️ पुत्रः ▶️ अशोकः
 *बिन्दुसारस्य* पुत्रः अशोकः।

रावणः  ▶️ पुत्रः ▶️ अक्षः
 *रावणस्य* पुत्रः अक्षः।

 *पिता* 
********
दशरथः ◀️ पिता ◀️ रामः
 *रामस्य* पिता  दशरथः।

शिवः ◀️ पिता ◀️गणेशः
 *गणेशस्य* पिता  शिवः।

पाण्डुराज:   ◀️ पिता ◀️ अर्जुनः
 *अर्जुनस्य* पिता पाण्डुराजः।

वसुदेवः   ◀️ पिता ◀️ कृष्णः
 *कृष्णस्य* पिता वसुदेवः।

बिन्दुसारः   ◀️ पिता ◀️ अशोकः
 *अशोकस्य* पिता बिन्दुसारः।

रावणः   ◀️ पिता ◀️ अक्षः।
 *अक्षस्य* पिता रावणः।

-----------------------------------
*पुत्रः* 
*******
गङ्गा ▶️ पुत्रः ▶️ भीष्मः
 *गङ्गायाः* पुत्रः भीष्मः।

सुमित्रा ▶️ पुत्रः ▶️ लक्ष्मणः
 *सुमित्रायाः* पुत्रः लक्ष्मणः।

देवकी ▶️ पुत्रः ▶️ कृष्णः
 *देवक्याः* पुत्रः कृष्णः।

पार्वती ▶️ पुत्रः ▶️ गणेशः
 *पार्वत्याः* पुत्रः गणेशः।

कुन्ती ▶️ पुत्रः ▶️ कर्णः
 *कुन्त्याः* पुत्रः कर्णः।

कैकेयी ▶️ पुत्रः ▶️ भरतः
 *कैकेय्याः* पुत्रः भरतः।

 *माता* 
**********
गङ्गा ◀️ माता ◀️ भीष्मः
 *भीष्मस्य* माता गङ्गा।

सुमित्रा ◀️ माता ◀️ लक्ष्मणः
 *लक्ष्मणस्य* माता सुमित्रा।

देवकी ◀️ माता ◀️ कृष्णः
 *कृष्णस्य* माता देवकी ।

पार्वती ◀️ माता ◀️ गणेशः
 *गणेशस्य* माता पार्वती।

कुन्ती ◀️ माता ◀️ कर्णः
 *कर्णस्य* माता कुन्ती।

कैकेयी ◀️ माता ◀️ भरतः
 *भरतस्य* माता कैकेयी।

------------------------------------
*पतिः* 
********
कौसल्या ▶️ पतिः ▶️ दशरथः
 *कौसल्यायाः* पतिः दशरथः।

उमा ▶️ पतिः ▶️ शिवः
 *उमायाः* पतिः शिवः।

सुभद्रा ▶️ पतिः ▶️ अर्जुनः
 *सुभद्रायाः* पतिः अर्जुनः।

अरुन्धती ▶️ पतिः ▶️वसिष्ठः
 *अरुन्धत्याः* पतिः वसिष्ठः।

कुन्ती ▶️ पतिः ▶️पाण्डुराजः
 *कुन्त्याः* पतिः पाण्डुराजः।

मन्दोदरी ▶️ पतिः ▶️रावणः
 *मन्दोदर्याः* पतिः रावणः।

*पत्नी* 
********
कौसल्या ◀️ पत्नी ◀️दशरथः
 *दशरथस्य* पत्नी कौसल्या  ।

उमा ◀️ पत्नी ◀️ शिवः
 *शिवस्य* पत्नी उमा ।

सुभद्रा ◀️ पत्नी ◀️ अर्जुनः
 *अर्जुनस्य* पत्नी सुभद्रा ।

अरुन्धती ◀️ पत्नी ◀️वसिष्ठः
 *वसिष्ठस्य* पत्नी अरुन्धती ।

कुन्ती ◀️ पत्नी ◀️पाण्डुराजः
 *पाण्डुराजस्य* पत्नी कुन्ती ।

मन्दोदरी ◀️ पत्नी ◀️रावणः
 *रावणस्य* पत्नी मन्दोदरी ।

------------------------------------

*शिष्यः* 
*********
परशुरामः  ▶️ शिष्यः ▶️ कर्णः
 *परशुरामस्य* शिष्यः कर्णः।

द्रोणाचार्यः  ▶️ शिष्यः ▶️ एकलव्यः
 *द्रोणाचार्यस्य* शिष्यः एकलव्यः।

रामकृष्णः  ▶️ शिष्यः ▶️ विवेकानन्दः
 *रामकृष्णस्य* शिष्यः विवेकानन्दः।

वसिष्ठ:  ▶️ शिष्यः ▶️ रामः
 *वसिष्ठस्य* शिष्यः रामः।

बलरामः  ▶️ शिष्यः ▶️ दुर्योधनः
 *बलरामस्य* शिष्यः दुर्योधनः ।

आदिशङ्करः  ▶️ शिष्यः ▶️ पद्मपादः
 *आदिशङ्करस्य* शिष्यः पद्मपादः।

 *गुरुः* 
********
परशुरामः  ◀️ गुरुः ◀️ कर्णः
 *कर्णस्य* गुरुः परशुरामः।

द्रोणाचार्यः  ◀️ गुरुः ◀️ एकलव्यः
 *एकलव्यस्य* गुरुः द्रोणाचार्यः।

रामकृष्णः  ◀️ गुरुः ◀️ विवेकानन्दः
 *विवेकानन्दस्य* गुरुः रामकृष्णः।

वसिष्ठ:  ◀️ गुरुः ◀️ रामः
 *रामस्य* गुरुः वसिष्ठ: ।

बलरामः  ◀️ गुरुः ◀️ दुर्योधनः
 *दुर्योधनस्य* गुरुः बलराम: ।

आदिशङ्करः  ◀️ गुरुः ◀️ पद्मपादः
 *पद्मपादस्य* गुरुः आदिशङ्करः।

------------------------------------

रामायणम् ▶️ लेखकः ▶️ वाल्मीकिः
 *रामायणस्य* लेखकः वाल्मीकिः।

वनम् ▶️ राजा ▶️ सिंहः
 *वनस्य* राजा सिंहः।

भारतम् ▶️ प्रधानमन्त्री ▶️ नरेन्द्रः
 *भारतस्य* प्रधानमन्त्री नरेन्द्रः।

नगरम्  ▶️ मन्त्री ▶️ गणेशः
 *नगरस्य* मन्त्री गणेशः।

मन्दिरम् ▶️ अर्चकः ▶️ श्रीधरः
 *मन्दिरस्य* अर्चकः श्रीधरः।

सङ्घटनम् ▶️ प्रमुखः ▶️ केशवः
 *सङ्घटनस्य* प्रमुखः केशवः।

------------------------------------

रामः ---- रामस्य
 *रामस्य* पत्नी सीता।

सीता ---- सीतायाः
 *सीतायाः* पतिः रामः।

देवकी ---- देवक्या:
 *देवक्या:* पुत्रः श्रीकृष्णः।

कृष्णः ---- कृष्णस्य
 *कृष्णस्य* मित्रं सुदामा।

मीरा ---- मीरायाः
 *मीरायाः* आराध्यः  श्रीकृष्णः।

नन्दिनी ---- नन्दिन्याः
 *नन्दिन्याः* पिता नारायणः।

पुस्तकम् ---- पुस्तकस्य
 *पुस्तकस्य* प्रकाशिका संस्कृतभारती।

------------------------------------

इस तरह से , *मम* , *भवतः* , *भवत्याः* , *तस्य* और *एतस्य* भी षष्ठी विभक्ति का रूप है। इन शब्दों में भी संबंध दर्शाया जाता है। जैसे कि, मेरा, आपका (पु. / स्त्री), उसका और इसका।

कोई टिप्पणी नहीं: