मंगलवार, 28 फ़रवरी 2023

सप्तदिवसीय-आवासीय-वैदिकगणितवर्गारम्भः संस्कृतेन सह वैदिकगणितं ज्ञास्यन्ति बटुकाः।

https://sanskritvarta.in/2023/02/28/bharat-udaya-gurukula/



 

प्रेस-विज्ञप्ति:(संस्कृतम्) 
२८ फरवरी २०२३ वार्ताहर: - "आचार्य दीनदयालशुक्ल:" उत्तरप्रदेशः
 

सप्तदिवसीय-आवासीय-वैदिकगणितवर्गारम्भः संस्कृतेन सह वैदिकगणितं ज्ञास्यन्ति बटुकाः।

 


षड्विंशतिः फरवरीतः  मार्चमासस्य चतुर्थदिनाङ्क २०२३ पर्यन्तं भारतउदयगुरुकुलपरिसरस्य छानी हमीरपुरमण्डलस्य ग्रामरुरीपारा इत्यत्र वैदिकगणितशिबिरस्य सप्तदिवसीयस्य आवासीयशिबिरस्य उद्घाटनं कृतम्। एसपी शुभम पटेलमहोदयः वैदिकगणितस्य सम्भावना अस्ति इति उक्तवान् यत् तस्य प्रशिक्षणं छात्राणां मध्ये गणितस्य सम्यक् अवगमनं जनयितुं समर्थः भविष्यति तथा च स्वयम् वैदिकगणितस्य अध्ययनस्य इच्छां प्रकटितवान्। तथैव करिष्यति।एसपी शुभम पटेलमहोदयः वैदिकगणितस्य क्षमता अस्ति इति उक्तवान् यत् तस्य प्रशिक्षणं छात्राणां मध्ये गणितस्य सम्यक् अवगमनं जनयितुं समर्थः भविष्यति तथा च स्वयम् वैदिकगणितस्य अध्ययनस्य इच्छां प्रकटितवान्। तानि सूत्राणि सुलभतया अवगम्यन्ते। तेषां प्रयोगः सरलः सुलभः च भवति । समग्रंप्रक्रिया मौखिकं भवति। लघुबालाः अपि सूत्रसाहाय्येन प्रश्नानां मौखिकरूपेण उत्तरं दातुं शक्नुवन्ति। वैदिकगणितविधिषु पारम्परिकविधिषु अपेक्षया प्रसंस्करणस्य बहुपदं सम्मिलितं जटिलगणितीयसमस्यानां समाधानार्थं बहु न्यूनः समयः भवति।


भारत-उदयगुरुकुलस्य संस्थापकः डॉ. रविकान्त पाठकः भारतस्य सनातनविद्यासु वैदिकगणितं विशेषतया प्रमुखं श्रेष्ठं च अद्यत्वेऽपि प्रासंगिकं च उक्तवान्। अस्य विशेषः अस्ति यत् यः व्यक्तिः एतत् ज्ञानं जानाति सः गणितविधिषु एतावत् प्रवीणः भवति यत् सः गणकयंत्रात् शीघ्रं गणनां कर्तुं शक्नोति, अतः एतत् ज्ञानं जनसामान्यं प्रति प्रसारयितुं शिबिरस्य आयोजनं कृतम् अस्ति।उक्तवान् यत् भारत उदय गुरुकुलः आधुनिकं प्रदातुं सर्वदा प्रतिबद्धः अस्ति तथा प्रथमकक्षातः १२ पर्यन्तं बालकानां कृते आवासीयगुणवत्तायुक्ता आध्यात्मिकाधारिता आधुनिकशिक्षायाः सह प्राचीनशिक्षणपद्धतिः। अस्मिन् शिबिरे प्रशिक्षकरूपेण उपस्थितः डॉ. कैलाशविश्वकर्मा अखिलभारतीयसंरक्षक: वैदिक गणितं तथा डॉ. कोमलासरानी (विशेषज्ञा-वैदिकगणितम्) बाबूबनारसीदास-प्राविधिक-विश्वविद्यालयः (लखनऊनगरम्) एवं श्रीमान् अनिलठाकुरः प्रान्तसंयोजकः वैदिकगणितम् (नवदेहली) श्रीमान् दीपकवशिष्ठः प्रान्तसंयोजकः वैदिकगणितम् (हरियाणातः ) स्वीये सम्बोधने वैदिकगणितस्य वैशिष्ट्यं तथा उपयोगिता, प्रासंगिकतायाः विषये  अवबोधितवन्तः। अस्य कार्यक्रमस्य उद्घाचनसत्रे गुरुकुलप्राचार्यः आचार्यनरेन्द्रद्विवेदी, श्रीजानकीशरणशुक्लहितान्ये गुरुकुलशिक्षकाः, आचार्याः, प्रतिभागिनः अपि समुपस्थिताः आसन्। ध्यात्वयमस्ति यत् अस्मिन् गुरुकुले ग्रीष्मकाले मार्चमासस्य पञ्चदशदिनाङ्कादारभ्य त्रैमासिकः आङ्गभाषावर्गः समायाजयिष्यते। पठतु संस्कृतम्। जानातु भारतम्।।

कोई टिप्पणी नहीं: