गुरुवार, 10 जून 2021

देववाणीं वेदवाणीं मातरं वन्दामहे ।।

 

देववाणीं वेदवाणीं मातरं वन्दामहे

देववाणीं वेदवाणीं मातरं वन्दामहे । चिरनवीना चिरपुराणीं सादरं वन्दामहे ॥ ध्रु॥ दिव्यसंस्कृतिरक्षणाय तत्परा भुवने भ्रमन्तः । लोकजागरणाय सिद्धाः सङ्घटनमन्त्रं जपन्तः । कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥ १॥ भेदभावनिवारणाय बन्धुतामनुभावयेम । कर्मणा मनसा च वचसा मातृवन्दनमाचरेम । कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ॥ २॥ संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम । मानुकूलादर्शं वयं वै पालयित्वा दर्शयेम । जीवनं संस्कृत हितार्थं ह्यर्पितं मन्यामहे ॥ ३॥ वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयन्तः । त्यागधैर्यसमर्पणेन नवलमितिहासं लिखन्तः । जन्मभूमिसमर्चनेन सर्वतः स्पन्दामहे ॥ ४॥ भारताः सोदराः स्मो भावनेयं हृदि निधाय । वयं संस्कृतसैनिकाः सज्जीता नैजं विहाय । परमवैभवसाधनाया वरमहो याचामहे ॥ ५॥ देववाणीं वेदवाणीं मातरं वन्दामहे चिरनवीनां चिरपुराणीं सादरं वन्दामहे ॥