गुरुवार, 10 जून 2021

अवनितलं पुनरवतीर्णा स्यात्

 

अवनितलं पुनरवतीर्णा स्यात्

अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा । धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः ॥ निपततु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि प्रविशतु वैयाकरणमुखं पुनरपि वहताज्जनमनसि पुत्रसहस्रं समुद्धृतं स्यात् यान्तु च जन्मविकाराः ॥ ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम सर्वेषामपि तृप्तिहितार्थं स्वक्लेशं न हि गणयेम कृते प्रयत्ने किं न लभेत एवं सन्ति विचाराः ॥ या माता संस्कृतिमूला यस्या व्याप्तिस्सुविशाला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूराः ॥ - डाॅ नारायणभट्टः

कोई टिप्पणी नहीं: