प्रणामाः सादरम्
"देशस्य सर्वश्रेष्ठैः विचारकैः शिक्षकैः भवितव्यम्" - डा.सर्वपल्ली राधाकृष्णन्
ज्ञानम् अर्थात् गुरुः ।
गुरोः पञ्चश्रेण्यः ----
१. शिक्षकः - यः विद्यालयेषु अध्यापयति।
२. आचार्यः - यः स्वस्य आचरणेन अध्यापयति।
३. कुलुगुरुः - यः वर्णाश्रमधर्मानुसारं संस्काराणां ज्ञानं प्रददाति।
४. दीक्षागुरुः - यः परम्पराम् अनुसरन् स्वगुरोः आदेशेन आध्यात्मिक्यै उन्नत्यै मन्त्रदीक्षां प्रददाति।
५. गुरुः - समर्थः गुरुः अथवा परमगुरुः अर्थात् महान्, पूर्णचेतन्यरूपः पुरुषविशेषः इति।
लक्ष्यसाधने कार्यक्रमाः साधनभूताः भवन्ति । कार्यक्रमः एव उद्देशः न, उद्देशार्थं कार्यक्रमः भवति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें